Declension table of ?gūhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegūhiṣyamāṇam gūhiṣyamāṇe gūhiṣyamāṇāni
Vocativegūhiṣyamāṇa gūhiṣyamāṇe gūhiṣyamāṇāni
Accusativegūhiṣyamāṇam gūhiṣyamāṇe gūhiṣyamāṇāni
Instrumentalgūhiṣyamāṇena gūhiṣyamāṇābhyām gūhiṣyamāṇaiḥ
Dativegūhiṣyamāṇāya gūhiṣyamāṇābhyām gūhiṣyamāṇebhyaḥ
Ablativegūhiṣyamāṇāt gūhiṣyamāṇābhyām gūhiṣyamāṇebhyaḥ
Genitivegūhiṣyamāṇasya gūhiṣyamāṇayoḥ gūhiṣyamāṇānām
Locativegūhiṣyamāṇe gūhiṣyamāṇayoḥ gūhiṣyamāṇeṣu

Compound gūhiṣyamāṇa -

Adverb -gūhiṣyamāṇam -gūhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria