Declension table of ?gūhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegūhiṣyamāṇaḥ gūhiṣyamāṇau gūhiṣyamāṇāḥ
Vocativegūhiṣyamāṇa gūhiṣyamāṇau gūhiṣyamāṇāḥ
Accusativegūhiṣyamāṇam gūhiṣyamāṇau gūhiṣyamāṇān
Instrumentalgūhiṣyamāṇena gūhiṣyamāṇābhyām gūhiṣyamāṇaiḥ gūhiṣyamāṇebhiḥ
Dativegūhiṣyamāṇāya gūhiṣyamāṇābhyām gūhiṣyamāṇebhyaḥ
Ablativegūhiṣyamāṇāt gūhiṣyamāṇābhyām gūhiṣyamāṇebhyaḥ
Genitivegūhiṣyamāṇasya gūhiṣyamāṇayoḥ gūhiṣyamāṇānām
Locativegūhiṣyamāṇe gūhiṣyamāṇayoḥ gūhiṣyamāṇeṣu

Compound gūhiṣyamāṇa -

Adverb -gūhiṣyamāṇam -gūhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria