Declension table of ?gūhayitavyā

Deva

FeminineSingularDualPlural
Nominativegūhayitavyā gūhayitavye gūhayitavyāḥ
Vocativegūhayitavye gūhayitavye gūhayitavyāḥ
Accusativegūhayitavyām gūhayitavye gūhayitavyāḥ
Instrumentalgūhayitavyayā gūhayitavyābhyām gūhayitavyābhiḥ
Dativegūhayitavyāyai gūhayitavyābhyām gūhayitavyābhyaḥ
Ablativegūhayitavyāyāḥ gūhayitavyābhyām gūhayitavyābhyaḥ
Genitivegūhayitavyāyāḥ gūhayitavyayoḥ gūhayitavyānām
Locativegūhayitavyāyām gūhayitavyayoḥ gūhayitavyāsu

Adverb -gūhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria