Declension table of ?gūhayitavya

Deva

NeuterSingularDualPlural
Nominativegūhayitavyam gūhayitavye gūhayitavyāni
Vocativegūhayitavya gūhayitavye gūhayitavyāni
Accusativegūhayitavyam gūhayitavye gūhayitavyāni
Instrumentalgūhayitavyena gūhayitavyābhyām gūhayitavyaiḥ
Dativegūhayitavyāya gūhayitavyābhyām gūhayitavyebhyaḥ
Ablativegūhayitavyāt gūhayitavyābhyām gūhayitavyebhyaḥ
Genitivegūhayitavyasya gūhayitavyayoḥ gūhayitavyānām
Locativegūhayitavye gūhayitavyayoḥ gūhayitavyeṣu

Compound gūhayitavya -

Adverb -gūhayitavyam -gūhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria