Declension table of ?gūhayitavya

Deva

MasculineSingularDualPlural
Nominativegūhayitavyaḥ gūhayitavyau gūhayitavyāḥ
Vocativegūhayitavya gūhayitavyau gūhayitavyāḥ
Accusativegūhayitavyam gūhayitavyau gūhayitavyān
Instrumentalgūhayitavyena gūhayitavyābhyām gūhayitavyaiḥ gūhayitavyebhiḥ
Dativegūhayitavyāya gūhayitavyābhyām gūhayitavyebhyaḥ
Ablativegūhayitavyāt gūhayitavyābhyām gūhayitavyebhyaḥ
Genitivegūhayitavyasya gūhayitavyayoḥ gūhayitavyānām
Locativegūhayitavye gūhayitavyayoḥ gūhayitavyeṣu

Compound gūhayitavya -

Adverb -gūhayitavyam -gūhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria