सुबन्तावली ?गूहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागूहयिष्यन्ती गूहयिष्यन्त्यौ गूहयिष्यन्त्यः
सम्बोधनम्गूहयिष्यन्ति गूहयिष्यन्त्यौ गूहयिष्यन्त्यः
द्वितीयागूहयिष्यन्तीम् गूहयिष्यन्त्यौ गूहयिष्यन्तीः
तृतीयागूहयिष्यन्त्या गूहयिष्यन्तीभ्याम् गूहयिष्यन्तीभिः
चतुर्थीगूहयिष्यन्त्यै गूहयिष्यन्तीभ्याम् गूहयिष्यन्तीभ्यः
पञ्चमीगूहयिष्यन्त्याः गूहयिष्यन्तीभ्याम् गूहयिष्यन्तीभ्यः
षष्ठीगूहयिष्यन्त्याः गूहयिष्यन्त्योः गूहयिष्यन्तीनाम्
सप्तमीगूहयिष्यन्त्याम् गूहयिष्यन्त्योः गूहयिष्यन्तीषु

समास गूहयिष्यन्ति गूहयिष्यन्ती

अव्यय ॰गूहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria