Declension table of ?gūhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegūhayiṣyamāṇā gūhayiṣyamāṇe gūhayiṣyamāṇāḥ
Vocativegūhayiṣyamāṇe gūhayiṣyamāṇe gūhayiṣyamāṇāḥ
Accusativegūhayiṣyamāṇām gūhayiṣyamāṇe gūhayiṣyamāṇāḥ
Instrumentalgūhayiṣyamāṇayā gūhayiṣyamāṇābhyām gūhayiṣyamāṇābhiḥ
Dativegūhayiṣyamāṇāyai gūhayiṣyamāṇābhyām gūhayiṣyamāṇābhyaḥ
Ablativegūhayiṣyamāṇāyāḥ gūhayiṣyamāṇābhyām gūhayiṣyamāṇābhyaḥ
Genitivegūhayiṣyamāṇāyāḥ gūhayiṣyamāṇayoḥ gūhayiṣyamāṇānām
Locativegūhayiṣyamāṇāyām gūhayiṣyamāṇayoḥ gūhayiṣyamāṇāsu

Adverb -gūhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria