Declension table of ?gūhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegūhayiṣyamāṇam gūhayiṣyamāṇe gūhayiṣyamāṇāni
Vocativegūhayiṣyamāṇa gūhayiṣyamāṇe gūhayiṣyamāṇāni
Accusativegūhayiṣyamāṇam gūhayiṣyamāṇe gūhayiṣyamāṇāni
Instrumentalgūhayiṣyamāṇena gūhayiṣyamāṇābhyām gūhayiṣyamāṇaiḥ
Dativegūhayiṣyamāṇāya gūhayiṣyamāṇābhyām gūhayiṣyamāṇebhyaḥ
Ablativegūhayiṣyamāṇāt gūhayiṣyamāṇābhyām gūhayiṣyamāṇebhyaḥ
Genitivegūhayiṣyamāṇasya gūhayiṣyamāṇayoḥ gūhayiṣyamāṇānām
Locativegūhayiṣyamāṇe gūhayiṣyamāṇayoḥ gūhayiṣyamāṇeṣu

Compound gūhayiṣyamāṇa -

Adverb -gūhayiṣyamāṇam -gūhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria