Declension table of ?gūhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegūhayiṣyamāṇaḥ gūhayiṣyamāṇau gūhayiṣyamāṇāḥ
Vocativegūhayiṣyamāṇa gūhayiṣyamāṇau gūhayiṣyamāṇāḥ
Accusativegūhayiṣyamāṇam gūhayiṣyamāṇau gūhayiṣyamāṇān
Instrumentalgūhayiṣyamāṇena gūhayiṣyamāṇābhyām gūhayiṣyamāṇaiḥ gūhayiṣyamāṇebhiḥ
Dativegūhayiṣyamāṇāya gūhayiṣyamāṇābhyām gūhayiṣyamāṇebhyaḥ
Ablativegūhayiṣyamāṇāt gūhayiṣyamāṇābhyām gūhayiṣyamāṇebhyaḥ
Genitivegūhayiṣyamāṇasya gūhayiṣyamāṇayoḥ gūhayiṣyamāṇānām
Locativegūhayiṣyamāṇe gūhayiṣyamāṇayoḥ gūhayiṣyamāṇeṣu

Compound gūhayiṣyamāṇa -

Adverb -gūhayiṣyamāṇam -gūhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria