Declension table of ?gūhayat

Deva

MasculineSingularDualPlural
Nominativegūhayan gūhayantau gūhayantaḥ
Vocativegūhayan gūhayantau gūhayantaḥ
Accusativegūhayantam gūhayantau gūhayataḥ
Instrumentalgūhayatā gūhayadbhyām gūhayadbhiḥ
Dativegūhayate gūhayadbhyām gūhayadbhyaḥ
Ablativegūhayataḥ gūhayadbhyām gūhayadbhyaḥ
Genitivegūhayataḥ gūhayatoḥ gūhayatām
Locativegūhayati gūhayatoḥ gūhayatsu

Compound gūhayat -

Adverb -gūhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria