Declension table of ?gūhayamāna

Deva

NeuterSingularDualPlural
Nominativegūhayamānam gūhayamāne gūhayamānāni
Vocativegūhayamāna gūhayamāne gūhayamānāni
Accusativegūhayamānam gūhayamāne gūhayamānāni
Instrumentalgūhayamānena gūhayamānābhyām gūhayamānaiḥ
Dativegūhayamānāya gūhayamānābhyām gūhayamānebhyaḥ
Ablativegūhayamānāt gūhayamānābhyām gūhayamānebhyaḥ
Genitivegūhayamānasya gūhayamānayoḥ gūhayamānānām
Locativegūhayamāne gūhayamānayoḥ gūhayamāneṣu

Compound gūhayamāna -

Adverb -gūhayamānam -gūhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria