Declension table of ?gūhayamāna

Deva

MasculineSingularDualPlural
Nominativegūhayamānaḥ gūhayamānau gūhayamānāḥ
Vocativegūhayamāna gūhayamānau gūhayamānāḥ
Accusativegūhayamānam gūhayamānau gūhayamānān
Instrumentalgūhayamānena gūhayamānābhyām gūhayamānaiḥ gūhayamānebhiḥ
Dativegūhayamānāya gūhayamānābhyām gūhayamānebhyaḥ
Ablativegūhayamānāt gūhayamānābhyām gūhayamānebhyaḥ
Genitivegūhayamānasya gūhayamānayoḥ gūhayamānānām
Locativegūhayamāne gūhayamānayoḥ gūhayamāneṣu

Compound gūhayamāna -

Adverb -gūhayamānam -gūhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria