Declension table of ?gūhat

Deva

NeuterSingularDualPlural
Nominativegūhat gūhantī gūhatī gūhanti
Vocativegūhat gūhantī gūhatī gūhanti
Accusativegūhat gūhantī gūhatī gūhanti
Instrumentalgūhatā gūhadbhyām gūhadbhiḥ
Dativegūhate gūhadbhyām gūhadbhyaḥ
Ablativegūhataḥ gūhadbhyām gūhadbhyaḥ
Genitivegūhataḥ gūhatoḥ gūhatām
Locativegūhati gūhatoḥ gūhatsu

Adverb -gūhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria