Declension table of ?gūhat

Deva

MasculineSingularDualPlural
Nominativegūhan gūhantau gūhantaḥ
Vocativegūhan gūhantau gūhantaḥ
Accusativegūhantam gūhantau gūhataḥ
Instrumentalgūhatā gūhadbhyām gūhadbhiḥ
Dativegūhate gūhadbhyām gūhadbhyaḥ
Ablativegūhataḥ gūhadbhyām gūhadbhyaḥ
Genitivegūhataḥ gūhatoḥ gūhatām
Locativegūhati gūhatoḥ gūhatsu

Compound gūhat -

Adverb -gūhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria