Declension table of ?gūhantī

Deva

FeminineSingularDualPlural
Nominativegūhantī gūhantyau gūhantyaḥ
Vocativegūhanti gūhantyau gūhantyaḥ
Accusativegūhantīm gūhantyau gūhantīḥ
Instrumentalgūhantyā gūhantībhyām gūhantībhiḥ
Dativegūhantyai gūhantībhyām gūhantībhyaḥ
Ablativegūhantyāḥ gūhantībhyām gūhantībhyaḥ
Genitivegūhantyāḥ gūhantyoḥ gūhantīnām
Locativegūhantyām gūhantyoḥ gūhantīṣu

Compound gūhanti - gūhantī -

Adverb -gūhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria