Declension table of ?gūhanīyā

Deva

FeminineSingularDualPlural
Nominativegūhanīyā gūhanīye gūhanīyāḥ
Vocativegūhanīye gūhanīye gūhanīyāḥ
Accusativegūhanīyām gūhanīye gūhanīyāḥ
Instrumentalgūhanīyayā gūhanīyābhyām gūhanīyābhiḥ
Dativegūhanīyāyai gūhanīyābhyām gūhanīyābhyaḥ
Ablativegūhanīyāyāḥ gūhanīyābhyām gūhanīyābhyaḥ
Genitivegūhanīyāyāḥ gūhanīyayoḥ gūhanīyānām
Locativegūhanīyāyām gūhanīyayoḥ gūhanīyāsu

Adverb -gūhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria