Declension table of ?gūhanīya

Deva

NeuterSingularDualPlural
Nominativegūhanīyam gūhanīye gūhanīyāni
Vocativegūhanīya gūhanīye gūhanīyāni
Accusativegūhanīyam gūhanīye gūhanīyāni
Instrumentalgūhanīyena gūhanīyābhyām gūhanīyaiḥ
Dativegūhanīyāya gūhanīyābhyām gūhanīyebhyaḥ
Ablativegūhanīyāt gūhanīyābhyām gūhanīyebhyaḥ
Genitivegūhanīyasya gūhanīyayoḥ gūhanīyānām
Locativegūhanīye gūhanīyayoḥ gūhanīyeṣu

Compound gūhanīya -

Adverb -gūhanīyam -gūhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria