Declension table of ?gūhanīya

Deva

MasculineSingularDualPlural
Nominativegūhanīyaḥ gūhanīyau gūhanīyāḥ
Vocativegūhanīya gūhanīyau gūhanīyāḥ
Accusativegūhanīyam gūhanīyau gūhanīyān
Instrumentalgūhanīyena gūhanīyābhyām gūhanīyaiḥ gūhanīyebhiḥ
Dativegūhanīyāya gūhanīyābhyām gūhanīyebhyaḥ
Ablativegūhanīyāt gūhanīyābhyām gūhanīyebhyaḥ
Genitivegūhanīyasya gūhanīyayoḥ gūhanīyānām
Locativegūhanīye gūhanīyayoḥ gūhanīyeṣu

Compound gūhanīya -

Adverb -gūhanīyam -gūhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria