Declension table of ?gūhamāna

Deva

NeuterSingularDualPlural
Nominativegūhamānam gūhamāne gūhamānāni
Vocativegūhamāna gūhamāne gūhamānāni
Accusativegūhamānam gūhamāne gūhamānāni
Instrumentalgūhamānena gūhamānābhyām gūhamānaiḥ
Dativegūhamānāya gūhamānābhyām gūhamānebhyaḥ
Ablativegūhamānāt gūhamānābhyām gūhamānebhyaḥ
Genitivegūhamānasya gūhamānayoḥ gūhamānānām
Locativegūhamāne gūhamānayoḥ gūhamāneṣu

Compound gūhamāna -

Adverb -gūhamānam -gūhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria