Declension table of ?gūḍhavatī

Deva

FeminineSingularDualPlural
Nominativegūḍhavatī gūḍhavatyau gūḍhavatyaḥ
Vocativegūḍhavati gūḍhavatyau gūḍhavatyaḥ
Accusativegūḍhavatīm gūḍhavatyau gūḍhavatīḥ
Instrumentalgūḍhavatyā gūḍhavatībhyām gūḍhavatībhiḥ
Dativegūḍhavatyai gūḍhavatībhyām gūḍhavatībhyaḥ
Ablativegūḍhavatyāḥ gūḍhavatībhyām gūḍhavatībhyaḥ
Genitivegūḍhavatyāḥ gūḍhavatyoḥ gūḍhavatīnām
Locativegūḍhavatyām gūḍhavatyoḥ gūḍhavatīṣu

Compound gūḍhavati - gūḍhavatī -

Adverb -gūḍhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria