Declension table of ?gūḍhavat

Deva

MasculineSingularDualPlural
Nominativegūḍhavān gūḍhavantau gūḍhavantaḥ
Vocativegūḍhavan gūḍhavantau gūḍhavantaḥ
Accusativegūḍhavantam gūḍhavantau gūḍhavataḥ
Instrumentalgūḍhavatā gūḍhavadbhyām gūḍhavadbhiḥ
Dativegūḍhavate gūḍhavadbhyām gūḍhavadbhyaḥ
Ablativegūḍhavataḥ gūḍhavadbhyām gūḍhavadbhyaḥ
Genitivegūḍhavataḥ gūḍhavatoḥ gūḍhavatām
Locativegūḍhavati gūḍhavatoḥ gūḍhavatsu

Compound gūḍhavat -

Adverb -gūḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria