सुबन्तावली ?गूढफल

Roma

पुमान्एकद्विबहु
प्रथमागूढफलः गूढफलौ गूढफलाः
सम्बोधनम्गूढफल गूढफलौ गूढफलाः
द्वितीयागूढफलम् गूढफलौ गूढफलान्
तृतीयागूढफलेन गूढफलाभ्याम् गूढफलैः गूढफलेभिः
चतुर्थीगूढफलाय गूढफलाभ्याम् गूढफलेभ्यः
पञ्चमीगूढफलात् गूढफलाभ्याम् गूढफलेभ्यः
षष्ठीगूढफलस्य गूढफलयोः गूढफलानाम्
सप्तमीगूढफले गूढफलयोः गूढफलेषु

समास गूढफल

अव्यय ॰गूढफलम् ॰गूढफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria