सुबन्तावली ?गूढमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमागूढमन्त्रः गूढमन्त्रौ गूढमन्त्राः
सम्बोधनम्गूढमन्त्र गूढमन्त्रौ गूढमन्त्राः
द्वितीयागूढमन्त्रम् गूढमन्त्रौ गूढमन्त्रान्
तृतीयागूढमन्त्रेण गूढमन्त्राभ्याम् गूढमन्त्रैः गूढमन्त्रेभिः
चतुर्थीगूढमन्त्राय गूढमन्त्राभ्याम् गूढमन्त्रेभ्यः
पञ्चमीगूढमन्त्रात् गूढमन्त्राभ्याम् गूढमन्त्रेभ्यः
षष्ठीगूढमन्त्रस्य गूढमन्त्रयोः गूढमन्त्राणाम्
सप्तमीगूढमन्त्रे गूढमन्त्रयोः गूढमन्त्रेषु

समास गूढमन्त्र

अव्यय ॰गूढमन्त्रम् ॰गूढमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria