Declension table of gūḍhajatru

Deva

FeminineSingularDualPlural
Nominativegūḍhajatruḥ gūḍhajatrū gūḍhajatravaḥ
Vocativegūḍhajatro gūḍhajatrū gūḍhajatravaḥ
Accusativegūḍhajatrum gūḍhajatrū gūḍhajatrūḥ
Instrumentalgūḍhajatrvā gūḍhajatrubhyām gūḍhajatrubhiḥ
Dativegūḍhajatrvai gūḍhajatrave gūḍhajatrubhyām gūḍhajatrubhyaḥ
Ablativegūḍhajatrvāḥ gūḍhajatroḥ gūḍhajatrubhyām gūḍhajatrubhyaḥ
Genitivegūḍhajatrvāḥ gūḍhajatroḥ gūḍhajatrvoḥ gūḍhajatrūṇām
Locativegūḍhajatrvām gūḍhajatrau gūḍhajatrvoḥ gūḍhajatruṣu

Compound gūḍhajatru -

Adverb -gūḍhajatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria