सुबन्तावली ?गूढचतुर्थपादप्रहेलिका

Roma

स्त्रीएकद्विबहु
प्रथमागूढचतुर्थपादप्रहेलिका गूढचतुर्थपादप्रहेलिके गूढचतुर्थपादप्रहेलिकाः
सम्बोधनम्गूढचतुर्थपादप्रहेलिके गूढचतुर्थपादप्रहेलिके गूढचतुर्थपादप्रहेलिकाः
द्वितीयागूढचतुर्थपादप्रहेलिकाम् गूढचतुर्थपादप्रहेलिके गूढचतुर्थपादप्रहेलिकाः
तृतीयागूढचतुर्थपादप्रहेलिकया गूढचतुर्थपादप्रहेलिकाभ्याम् गूढचतुर्थपादप्रहेलिकाभिः
चतुर्थीगूढचतुर्थपादप्रहेलिकायै गूढचतुर्थपादप्रहेलिकाभ्याम् गूढचतुर्थपादप्रहेलिकाभ्यः
पञ्चमीगूढचतुर्थपादप्रहेलिकायाः गूढचतुर्थपादप्रहेलिकाभ्याम् गूढचतुर्थपादप्रहेलिकाभ्यः
षष्ठीगूढचतुर्थपादप्रहेलिकायाः गूढचतुर्थपादप्रहेलिकयोः गूढचतुर्थपादप्रहेलिकानाम्
सप्तमीगूढचतुर्थपादप्रहेलिकायाम् गूढचतुर्थपादप्रहेलिकयोः गूढचतुर्थपादप्रहेलिकासु

अव्यय ॰गूढचतुर्थपादप्रहेलिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria