Declension table of gūḍhārthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gūḍhārthā | gūḍhārthe | gūḍhārthāḥ |
Vocative | gūḍhārthe | gūḍhārthe | gūḍhārthāḥ |
Accusative | gūḍhārthām | gūḍhārthe | gūḍhārthāḥ |
Instrumental | gūḍhārthayā | gūḍhārthābhyām | gūḍhārthābhiḥ |
Dative | gūḍhārthāyai | gūḍhārthābhyām | gūḍhārthābhyaḥ |
Ablative | gūḍhārthāyāḥ | gūḍhārthābhyām | gūḍhārthābhyaḥ |
Genitive | gūḍhārthāyāḥ | gūḍhārthayoḥ | gūḍhārthānām |
Locative | gūḍhārthāyām | gūḍhārthayoḥ | gūḍhārthāsu |