Declension table of gūḍhārtha

Deva

MasculineSingularDualPlural
Nominativegūḍhārthaḥ gūḍhārthau gūḍhārthāḥ
Vocativegūḍhārtha gūḍhārthau gūḍhārthāḥ
Accusativegūḍhārtham gūḍhārthau gūḍhārthān
Instrumentalgūḍhārthena gūḍhārthābhyām gūḍhārthaiḥ
Dativegūḍhārthāya gūḍhārthābhyām gūḍhārthebhyaḥ
Ablativegūḍhārthāt gūḍhārthābhyām gūḍhārthebhyaḥ
Genitivegūḍhārthasya gūḍhārthayoḥ gūḍhārthānām
Locativegūḍhārthe gūḍhārthayoḥ gūḍhārtheṣu

Compound gūḍhārtha -

Adverb -gūḍhārtham -gūḍhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria