Declension table of gūḍha

Deva

NeuterSingularDualPlural
Nominativegūḍham gūḍhe gūḍhāni
Vocativegūḍha gūḍhe gūḍhāni
Accusativegūḍham gūḍhe gūḍhāni
Instrumentalgūḍhena gūḍhābhyām gūḍhaiḥ
Dativegūḍhāya gūḍhābhyām gūḍhebhyaḥ
Ablativegūḍhāt gūḍhābhyām gūḍhebhyaḥ
Genitivegūḍhasya gūḍhayoḥ gūḍhānām
Locativegūḍhe gūḍhayoḥ gūḍheṣu

Compound gūḍha -

Adverb -gūḍham -gūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria