Declension table of gūḍha

Deva

MasculineSingularDualPlural
Nominativegūḍhaḥ gūḍhau gūḍhāḥ
Vocativegūḍha gūḍhau gūḍhāḥ
Accusativegūḍham gūḍhau gūḍhān
Instrumentalgūḍhena gūḍhābhyām gūḍhaiḥ
Dativegūḍhāya gūḍhābhyām gūḍhebhyaḥ
Ablativegūḍhāt gūḍhābhyām gūḍhebhyaḥ
Genitivegūḍhasya gūḍhayoḥ gūḍhānām
Locativegūḍhe gūḍhayoḥ gūḍheṣu

Compound gūḍha -

Adverb -gūḍham -gūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria