Declension table of ?guttavatī

Deva

FeminineSingularDualPlural
Nominativeguttavatī guttavatyau guttavatyaḥ
Vocativeguttavati guttavatyau guttavatyaḥ
Accusativeguttavatīm guttavatyau guttavatīḥ
Instrumentalguttavatyā guttavatībhyām guttavatībhiḥ
Dativeguttavatyai guttavatībhyām guttavatībhyaḥ
Ablativeguttavatyāḥ guttavatībhyām guttavatībhyaḥ
Genitiveguttavatyāḥ guttavatyoḥ guttavatīnām
Locativeguttavatyām guttavatyoḥ guttavatīṣu

Compound guttavati - guttavatī -

Adverb -guttavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria