Declension table of ?guttavat

Deva

MasculineSingularDualPlural
Nominativeguttavān guttavantau guttavantaḥ
Vocativeguttavan guttavantau guttavantaḥ
Accusativeguttavantam guttavantau guttavataḥ
Instrumentalguttavatā guttavadbhyām guttavadbhiḥ
Dativeguttavate guttavadbhyām guttavadbhyaḥ
Ablativeguttavataḥ guttavadbhyām guttavadbhyaḥ
Genitiveguttavataḥ guttavatoḥ guttavatām
Locativeguttavati guttavatoḥ guttavatsu

Compound guttavat -

Adverb -guttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria