Declension table of ?gutta

Deva

NeuterSingularDualPlural
Nominativeguttam gutte guttāni
Vocativegutta gutte guttāni
Accusativeguttam gutte guttāni
Instrumentalguttena guttābhyām guttaiḥ
Dativeguttāya guttābhyām guttebhyaḥ
Ablativeguttāt guttābhyām guttebhyaḥ
Genitiveguttasya guttayoḥ guttānām
Locativegutte guttayoḥ gutteṣu

Compound gutta -

Adverb -guttam -guttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria