Declension table of ?guryamāṇā

Deva

FeminineSingularDualPlural
Nominativeguryamāṇā guryamāṇe guryamāṇāḥ
Vocativeguryamāṇe guryamāṇe guryamāṇāḥ
Accusativeguryamāṇām guryamāṇe guryamāṇāḥ
Instrumentalguryamāṇayā guryamāṇābhyām guryamāṇābhiḥ
Dativeguryamāṇāyai guryamāṇābhyām guryamāṇābhyaḥ
Ablativeguryamāṇāyāḥ guryamāṇābhyām guryamāṇābhyaḥ
Genitiveguryamāṇāyāḥ guryamāṇayoḥ guryamāṇānām
Locativeguryamāṇāyām guryamāṇayoḥ guryamāṇāsu

Adverb -guryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria