Declension table of ?guryamāṇa

Deva

MasculineSingularDualPlural
Nominativeguryamāṇaḥ guryamāṇau guryamāṇāḥ
Vocativeguryamāṇa guryamāṇau guryamāṇāḥ
Accusativeguryamāṇam guryamāṇau guryamāṇān
Instrumentalguryamāṇena guryamāṇābhyām guryamāṇaiḥ guryamāṇebhiḥ
Dativeguryamāṇāya guryamāṇābhyām guryamāṇebhyaḥ
Ablativeguryamāṇāt guryamāṇābhyām guryamāṇebhyaḥ
Genitiveguryamāṇasya guryamāṇayoḥ guryamāṇānām
Locativeguryamāṇe guryamāṇayoḥ guryamāṇeṣu

Compound guryamāṇa -

Adverb -guryamāṇam -guryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria