Declension table of ?gurvyamāṇa

Deva

MasculineSingularDualPlural
Nominativegurvyamāṇaḥ gurvyamāṇau gurvyamāṇāḥ
Vocativegurvyamāṇa gurvyamāṇau gurvyamāṇāḥ
Accusativegurvyamāṇam gurvyamāṇau gurvyamāṇān
Instrumentalgurvyamāṇena gurvyamāṇābhyām gurvyamāṇaiḥ gurvyamāṇebhiḥ
Dativegurvyamāṇāya gurvyamāṇābhyām gurvyamāṇebhyaḥ
Ablativegurvyamāṇāt gurvyamāṇābhyām gurvyamāṇebhyaḥ
Genitivegurvyamāṇasya gurvyamāṇayoḥ gurvyamāṇānām
Locativegurvyamāṇe gurvyamāṇayoḥ gurvyamāṇeṣu

Compound gurvyamāṇa -

Adverb -gurvyamāṇam -gurvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria