Declension table of ?gurvitavya

Deva

NeuterSingularDualPlural
Nominativegurvitavyam gurvitavye gurvitavyāni
Vocativegurvitavya gurvitavye gurvitavyāni
Accusativegurvitavyam gurvitavye gurvitavyāni
Instrumentalgurvitavyena gurvitavyābhyām gurvitavyaiḥ
Dativegurvitavyāya gurvitavyābhyām gurvitavyebhyaḥ
Ablativegurvitavyāt gurvitavyābhyām gurvitavyebhyaḥ
Genitivegurvitavyasya gurvitavyayoḥ gurvitavyānām
Locativegurvitavye gurvitavyayoḥ gurvitavyeṣu

Compound gurvitavya -

Adverb -gurvitavyam -gurvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria