Declension table of ?gurvitavya

Deva

MasculineSingularDualPlural
Nominativegurvitavyaḥ gurvitavyau gurvitavyāḥ
Vocativegurvitavya gurvitavyau gurvitavyāḥ
Accusativegurvitavyam gurvitavyau gurvitavyān
Instrumentalgurvitavyena gurvitavyābhyām gurvitavyaiḥ gurvitavyebhiḥ
Dativegurvitavyāya gurvitavyābhyām gurvitavyebhyaḥ
Ablativegurvitavyāt gurvitavyābhyām gurvitavyebhyaḥ
Genitivegurvitavyasya gurvitavyayoḥ gurvitavyānām
Locativegurvitavye gurvitavyayoḥ gurvitavyeṣu

Compound gurvitavya -

Adverb -gurvitavyam -gurvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria