Declension table of ?gurvitavatī

Deva

FeminineSingularDualPlural
Nominativegurvitavatī gurvitavatyau gurvitavatyaḥ
Vocativegurvitavati gurvitavatyau gurvitavatyaḥ
Accusativegurvitavatīm gurvitavatyau gurvitavatīḥ
Instrumentalgurvitavatyā gurvitavatībhyām gurvitavatībhiḥ
Dativegurvitavatyai gurvitavatībhyām gurvitavatībhyaḥ
Ablativegurvitavatyāḥ gurvitavatībhyām gurvitavatībhyaḥ
Genitivegurvitavatyāḥ gurvitavatyoḥ gurvitavatīnām
Locativegurvitavatyām gurvitavatyoḥ gurvitavatīṣu

Compound gurvitavati - gurvitavatī -

Adverb -gurvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria