Declension table of ?gurvitavat

Deva

MasculineSingularDualPlural
Nominativegurvitavān gurvitavantau gurvitavantaḥ
Vocativegurvitavan gurvitavantau gurvitavantaḥ
Accusativegurvitavantam gurvitavantau gurvitavataḥ
Instrumentalgurvitavatā gurvitavadbhyām gurvitavadbhiḥ
Dativegurvitavate gurvitavadbhyām gurvitavadbhyaḥ
Ablativegurvitavataḥ gurvitavadbhyām gurvitavadbhyaḥ
Genitivegurvitavataḥ gurvitavatoḥ gurvitavatām
Locativegurvitavati gurvitavatoḥ gurvitavatsu

Compound gurvitavat -

Adverb -gurvitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria