Declension table of ?gurvita

Deva

MasculineSingularDualPlural
Nominativegurvitaḥ gurvitau gurvitāḥ
Vocativegurvita gurvitau gurvitāḥ
Accusativegurvitam gurvitau gurvitān
Instrumentalgurvitena gurvitābhyām gurvitaiḥ gurvitebhiḥ
Dativegurvitāya gurvitābhyām gurvitebhyaḥ
Ablativegurvitāt gurvitābhyām gurvitebhyaḥ
Genitivegurvitasya gurvitayoḥ gurvitānām
Locativegurvite gurvitayoḥ gurviteṣu

Compound gurvita -

Adverb -gurvitam -gurvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria