Declension table of ?gurviṣyantī

Deva

FeminineSingularDualPlural
Nominativegurviṣyantī gurviṣyantyau gurviṣyantyaḥ
Vocativegurviṣyanti gurviṣyantyau gurviṣyantyaḥ
Accusativegurviṣyantīm gurviṣyantyau gurviṣyantīḥ
Instrumentalgurviṣyantyā gurviṣyantībhyām gurviṣyantībhiḥ
Dativegurviṣyantyai gurviṣyantībhyām gurviṣyantībhyaḥ
Ablativegurviṣyantyāḥ gurviṣyantībhyām gurviṣyantībhyaḥ
Genitivegurviṣyantyāḥ gurviṣyantyoḥ gurviṣyantīnām
Locativegurviṣyantyām gurviṣyantyoḥ gurviṣyantīṣu

Compound gurviṣyanti - gurviṣyantī -

Adverb -gurviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria