सुबन्तावली ?गुर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागुर्विष्यन्ती गुर्विष्यन्त्यौ गुर्विष्यन्त्यः
सम्बोधनम्गुर्विष्यन्ति गुर्विष्यन्त्यौ गुर्विष्यन्त्यः
द्वितीयागुर्विष्यन्तीम् गुर्विष्यन्त्यौ गुर्विष्यन्तीः
तृतीयागुर्विष्यन्त्या गुर्विष्यन्तीभ्याम् गुर्विष्यन्तीभिः
चतुर्थीगुर्विष्यन्त्यै गुर्विष्यन्तीभ्याम् गुर्विष्यन्तीभ्यः
पञ्चमीगुर्विष्यन्त्याः गुर्विष्यन्तीभ्याम् गुर्विष्यन्तीभ्यः
षष्ठीगुर्विष्यन्त्याः गुर्विष्यन्त्योः गुर्विष्यन्तीनाम्
सप्तमीगुर्विष्यन्त्याम् गुर्विष्यन्त्योः गुर्विष्यन्तीषु

समास गुर्विष्यन्ति गुर्विष्यन्ती

अव्यय ॰गुर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria