Declension table of ?gurviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegurviṣyamāṇam gurviṣyamāṇe gurviṣyamāṇāni
Vocativegurviṣyamāṇa gurviṣyamāṇe gurviṣyamāṇāni
Accusativegurviṣyamāṇam gurviṣyamāṇe gurviṣyamāṇāni
Instrumentalgurviṣyamāṇena gurviṣyamāṇābhyām gurviṣyamāṇaiḥ
Dativegurviṣyamāṇāya gurviṣyamāṇābhyām gurviṣyamāṇebhyaḥ
Ablativegurviṣyamāṇāt gurviṣyamāṇābhyām gurviṣyamāṇebhyaḥ
Genitivegurviṣyamāṇasya gurviṣyamāṇayoḥ gurviṣyamāṇānām
Locativegurviṣyamāṇe gurviṣyamāṇayoḥ gurviṣyamāṇeṣu

Compound gurviṣyamāṇa -

Adverb -gurviṣyamāṇam -gurviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria