Declension table of gurvaparādha

Deva

MasculineSingularDualPlural
Nominativegurvaparādhaḥ gurvaparādhau gurvaparādhāḥ
Vocativegurvaparādha gurvaparādhau gurvaparādhāḥ
Accusativegurvaparādham gurvaparādhau gurvaparādhān
Instrumentalgurvaparādhena gurvaparādhābhyām gurvaparādhaiḥ gurvaparādhebhiḥ
Dativegurvaparādhāya gurvaparādhābhyām gurvaparādhebhyaḥ
Ablativegurvaparādhāt gurvaparādhābhyām gurvaparādhebhyaḥ
Genitivegurvaparādhasya gurvaparādhayoḥ gurvaparādhānām
Locativegurvaparādhe gurvaparādhayoḥ gurvaparādheṣu

Compound gurvaparādha -

Adverb -gurvaparādham -gurvaparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria