Declension table of ?gurvamāṇa

Deva

NeuterSingularDualPlural
Nominativegurvamāṇam gurvamāṇe gurvamāṇāni
Vocativegurvamāṇa gurvamāṇe gurvamāṇāni
Accusativegurvamāṇam gurvamāṇe gurvamāṇāni
Instrumentalgurvamāṇena gurvamāṇābhyām gurvamāṇaiḥ
Dativegurvamāṇāya gurvamāṇābhyām gurvamāṇebhyaḥ
Ablativegurvamāṇāt gurvamāṇābhyām gurvamāṇebhyaḥ
Genitivegurvamāṇasya gurvamāṇayoḥ gurvamāṇānām
Locativegurvamāṇe gurvamāṇayoḥ gurvamāṇeṣu

Compound gurvamāṇa -

Adverb -gurvamāṇam -gurvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria