Declension table of ?gurvamāṇa

Deva

MasculineSingularDualPlural
Nominativegurvamāṇaḥ gurvamāṇau gurvamāṇāḥ
Vocativegurvamāṇa gurvamāṇau gurvamāṇāḥ
Accusativegurvamāṇam gurvamāṇau gurvamāṇān
Instrumentalgurvamāṇena gurvamāṇābhyām gurvamāṇaiḥ gurvamāṇebhiḥ
Dativegurvamāṇāya gurvamāṇābhyām gurvamāṇebhyaḥ
Ablativegurvamāṇāt gurvamāṇābhyām gurvamāṇebhyaḥ
Genitivegurvamāṇasya gurvamāṇayoḥ gurvamāṇānām
Locativegurvamāṇe gurvamāṇayoḥ gurvamāṇeṣu

Compound gurvamāṇa -

Adverb -gurvamāṇam -gurvamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria