Declension table of ?gurvaṇīya

Deva

NeuterSingularDualPlural
Nominativegurvaṇīyam gurvaṇīye gurvaṇīyāni
Vocativegurvaṇīya gurvaṇīye gurvaṇīyāni
Accusativegurvaṇīyam gurvaṇīye gurvaṇīyāni
Instrumentalgurvaṇīyena gurvaṇīyābhyām gurvaṇīyaiḥ
Dativegurvaṇīyāya gurvaṇīyābhyām gurvaṇīyebhyaḥ
Ablativegurvaṇīyāt gurvaṇīyābhyām gurvaṇīyebhyaḥ
Genitivegurvaṇīyasya gurvaṇīyayoḥ gurvaṇīyānām
Locativegurvaṇīye gurvaṇīyayoḥ gurvaṇīyeṣu

Compound gurvaṇīya -

Adverb -gurvaṇīyam -gurvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria