Declension table of guruśiṣyasaṃvāda

Deva

MasculineSingularDualPlural
Nominativeguruśiṣyasaṃvādaḥ guruśiṣyasaṃvādau guruśiṣyasaṃvādāḥ
Vocativeguruśiṣyasaṃvāda guruśiṣyasaṃvādau guruśiṣyasaṃvādāḥ
Accusativeguruśiṣyasaṃvādam guruśiṣyasaṃvādau guruśiṣyasaṃvādān
Instrumentalguruśiṣyasaṃvādena guruśiṣyasaṃvādābhyām guruśiṣyasaṃvādaiḥ
Dativeguruśiṣyasaṃvādāya guruśiṣyasaṃvādābhyām guruśiṣyasaṃvādebhyaḥ
Ablativeguruśiṣyasaṃvādāt guruśiṣyasaṃvādābhyām guruśiṣyasaṃvādebhyaḥ
Genitiveguruśiṣyasaṃvādasya guruśiṣyasaṃvādayoḥ guruśiṣyasaṃvādānām
Locativeguruśiṣyasaṃvāde guruśiṣyasaṃvādayoḥ guruśiṣyasaṃvādeṣu

Compound guruśiṣyasaṃvāda -

Adverb -guruśiṣyasaṃvādam -guruśiṣyasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria