Declension table of guruśiṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | guruśiṣyā | guruśiṣye | guruśiṣyāḥ |
Vocative | guruśiṣye | guruśiṣye | guruśiṣyāḥ |
Accusative | guruśiṣyām | guruśiṣye | guruśiṣyāḥ |
Instrumental | guruśiṣyayā | guruśiṣyābhyām | guruśiṣyābhiḥ |
Dative | guruśiṣyāyai | guruśiṣyābhyām | guruśiṣyābhyaḥ |
Ablative | guruśiṣyāyāḥ | guruśiṣyābhyām | guruśiṣyābhyaḥ |
Genitive | guruśiṣyāyāḥ | guruśiṣyayoḥ | guruśiṣyāṇām |
Locative | guruśiṣyāyām | guruśiṣyayoḥ | guruśiṣyāsu |