Declension table of guruśiṣya

Deva

NeuterSingularDualPlural
Nominativeguruśiṣyam guruśiṣye guruśiṣyāṇi
Vocativeguruśiṣya guruśiṣye guruśiṣyāṇi
Accusativeguruśiṣyam guruśiṣye guruśiṣyāṇi
Instrumentalguruśiṣyeṇa guruśiṣyābhyām guruśiṣyaiḥ
Dativeguruśiṣyāya guruśiṣyābhyām guruśiṣyebhyaḥ
Ablativeguruśiṣyāt guruśiṣyābhyām guruśiṣyebhyaḥ
Genitiveguruśiṣyasya guruśiṣyayoḥ guruśiṣyāṇām
Locativeguruśiṣye guruśiṣyayoḥ guruśiṣyeṣu

Compound guruśiṣya -

Adverb -guruśiṣyam -guruśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria